वांछित मन्त्र चुनें

व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे । अ॒स्माकं॒ काम॒मा पृ॑ण ॥

अंग्रेज़ी लिप्यंतरण

vayam u tvā divā sute vayaṁ naktaṁ havāmahe | asmākaṁ kāmam ā pṛṇa ||

पद पाठ

व॒यम् । ऊँ॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ । अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥ ८.६४.६

ऋग्वेद » मण्डल:8» सूक्त:64» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:44» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे ईश ! (त्वम्) तू (सुतानाम्) शुभकर्मों में निरत जनों का (ईशिषे) स्वामी है और (असुतानाम्) कुकर्मियों और अकर्मियों का भी (त्वम्) तू स्वामी है। न केवल इनका ही, किन्तु (जनानाम्+त्वम्+राजा) सर्वजनों का तू ही राजा है ॥३॥
भावार्थभाषाः - ईश्वर को कोई माने या न माने, उसकी प्रार्थना कोई करे या न करे, किन्तु वह सबका शासन राजवत् करता है। कर्मानुसार अनुग्रह और निग्रह करता है, अतः वही सर्वथा पूज्यतम है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! त्वम्। सुतानाम्=शुभकर्मरतानाम्। असुतानाम्=अशुभकर्मिणां यज्वनाञ्च। त्वमीशिषे। स्वामी वर्तसे। ननु सर्वेषां जनानां त्वं राजासि ॥३॥